SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक : १२४५ (A) ܀܀܀܀܀܀܀܀ www. kobatirth.org उक्ता द्रव्ययतना, क्षेत्रयतनामाह सुन्नघरे पच्छन्ने, उज्जाणे देउले सभारामे । उभयवसहिं च मोत्तुं, वाएज्ज असंकणेज्जेसु ॥ ३०६९ ॥ शून्यगृहाणि प्रच्छन्नानि विविक्तान् प्रदेशान् तथा उद्यानानि देवकुलानि सभा आरामांश्च तथा उभयवसतिं संयतीवसतिं संयतवसतिं च मुक्त्वा शेषेषु अशङ्कनीयेषु स्थानेषु वाचयेत् ॥ ३०६९ ॥ उभयनिजे वइणीए, व सन्नि अहाभद्द तह य ध्रुवकम्मी । इसति अज्जाणुवस्सए अप्पणो वावि ॥ ३०७० ॥ Acharya Shri Kailassagarsuri Gyanmandir उभयस्य संयत्याः संयतस्य च निजे स्वजने आसन्ने सति, यदि वा व्रतिन्या निजे, अथवा संज्ञिनि श्रावके, यदि वा यथाभद्रके, अथवा ध्रुवकर्मणि लोहकारादौ प्रत्यासन्ने सति वाचयेत्। अथान्यदशङ्कनीयं स्थानं न विद्यते, तत अन्यस्य स्थानस्याऽसति आर्याणामुपाश्रये अथवाऽऽत्मन उपाश्रये यत्र शय्यातरस्य संलोको भवति तत्र स्थित वाचयति ॥ ३०७० ॥ For Private And Personal Use Only गाथा | ३०६५-३०७२ * वाचनादाने द्रव्यादियतना १२४५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy