SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक: १२४४ (A) www. kobatirth.org यद्यपि द्वयोरपि वाच्यवाचकयोश्चित्तम् वज्रकुड्यसमं तथाऽप्येता वाचयन् शङ्कितः शङ्कागोचरो भवति तत एतासां वर्जनम् ॥ ३०६४॥ एव्वं तु किढीं असतीए मज्झिमा दोसरहितो वाएती । गणहर- अण्णयरो वावि परिणतो तस्स असतीए ॥ ३०६५ ॥ Acharya Shri Kailassagarsuri Gyanmandir पूर्वं तावत् 'किढीं वृद्धां वाचयेत्, तस्यामसत्यां दोषरहितो गणधरो मध्यमां वाचयेत् । अथ गणधरः प्रयोजनान्तरेण व्याकुलस्ततस्तस्य गणधरस्याऽसति अभावे परिणतोऽन्यतरो वाऽपि वाचयेत्॥ ३०६५ ॥ तरुणेसु सयं वाए, दोसन्नयरेण वावि जुत्ते । विहिणा उ इमेणं दव्वादीएण उ जयंतो ॥ ३०६६ ॥ अथाऽन्यतरः परिणतो न विद्यते किन्तु सर्वेऽपि तरुणा वृद्धा अन्यतरेण दोषेण सविकारत्वादिना युक्ताः, ततस्तरुणेषु शेषेषु वृद्धेषु वाऽन्यतरेण दोषेण युक्तेषु सत्सु अनेन १. किण्टी- मु.। कीं पु प्रे. ॥ For Private And Personal Use Only गाथा | ३०६५-३०७२ * वाचनादाने द्रव्यादियतना १२४४ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy