SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०५३ (B) महिलाए समं छोढुं, ससुरेणं ढक्कितो उ उव्वरतो । दारं २। नायविहिमागयं वा, पेल्ले उब्भामगसगाए ॥ २४४७॥ दारं ३। तस्य साधोः श्वशुरकस्तं तत्र समागतं साधुं दृष्ट्वा निजदुहितरं सर्वालङ्कारभूषितां कारयेत्, कारयित्वा च वन्दापनाय भिक्षार्थं वा तत्र समागतस्तेन श्वशुरकेण महेलया भायर्या सममपवरके क्षिप्त्वा अपवरको ढक्कितः स्थगितद्वारः कृतः। तत्र चोपसर्ग्यमाणः कश्चिदुत्प्रव्रजेत् २। प्रेरणाद्वारमाह-ज्ञातविधिमागतं सन्तं साधुं दृष्ट्वा स्वजनवर्गस्तस्य स्वकीयया उद्भामिकया भार्यया प्रेरयेत् संयमात् च्यावयेत् । गतं प्रेरणाद्वारम् ३ ॥२४४७ ॥ | गाथा सम्प्रति उपसर्गद्वारं प्रतिपिपादयिषुरिदमाह २४४१-२४४८ ज्ञाताविधिमोहुम्मायकराइं, उवसग्गाई करेइ से विरहे । भजा जेहिं तरू विव वाएणं भज्जते सज्जं ॥२४४८॥ दारं ४। सामाचारी भार्या से तस्य स्वजनविधिं गतस्य साधोर्विरहे मोहोन्मादकरान् उपसर्गान् । १०५३ (B) आलिङ्गनादीन् तान् करोति, यैस्तरुरिव वातेन भज्यते सद्यः ४॥२२४८ ॥ सम्प्रति "पंथे रोवण भयए" इति द्वारव्याख्यानमाह गमन For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy