SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०५३ (A) साम्प्रतमेतदेव विवरीषुः प्रथमत आक्रन्दस्थानद्वारमाहदीसंता वि हु नीया, पव्वयहिययं पि संपकप्पंति । कलुणकिवणाणि किं पुण, कुणमाणा एगसेज्जाए ॥ २४४५॥ सेनापतौ मृते स तत्र ज्ञातविधौ गतस्तत्र दृश्यमाना अपि निजकाः पर्वतहृदयमपि पर्वतसदृशमानसमपि साधु संयमात् सम्प्रकम्पयन्ति सम्यगन्तीनीभूय प्रकर्षेण च्यावयन्ति, किं पुनरेकस्यां शय्यायां वसतौ करुणकृपणानि रोदनानि कुर्वाणाः सुतरां संयमाद् भ्रंशयन्ति । अक्कंदट्ठाणठितो, तेसिं सोच्चा उ नायगादीणं । पुव्वावरत्त रोवण, जाय ! अणाहा वए को वि ॥२४४६ ॥ दारं १।। सोऽधिकृतः साधुर्यत्र ते ज्ञाताः क्रन्दन्ति तस्मिन्नाक्रन्दस्थाने स्थितः पूर्वरात्रेऽपररात्रे च रोदनं तेषां ज्ञातकादीनां करुणं कृपणं यथा जात ! वयमनाथा भविष्यामः सर्वेषां परिभवास्पदमिति श्रुत्वा कश्चित् व्रजेत् प्रव्रज्यां मुञ्चेदित्यर्थः १॥ २४४६ ॥ गाथा २४४१-२४४८ ज्ञाताविधि गमनसामाचारी १०५३ (A) गतमाक्रन्दस्थानद्वारमधुना "ससुर उव्वरए" [गा.२४४३] इत्यादिद्वारमाह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy