SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०५४ (A) www. kobatirth.org कइएण सभावेण य, भयओ भोई पहम्मि पंतावे । हिययं अमुंडियं मे, भयवं पंतावए कुविता ॥ २४४९ ॥ दारं ५ । Acharya Shri Kailassagarsuri Gyanmandir साधुर्ज्ञातविधिं गतस्तत्र च लज्जया भिक्षां न हिण्डते तत उद्भ्रामकभिक्षाचर्यया गतस्तेषां च ज्ञातानां क्षेत्रं पथि वर्तते, तस्य [च] भार्या भृतकेन समं क्षेत्रं गता, [ततश्च तत्र पथि गच्छन्तं तं साधुं दृष्ट्वा भृतकः भोजिकं स्वामिनं कैतवेन स्वभावेन वा प्रान्तापयेत्रोदनादिना पीडामुत्पादयेदित्यर्थः । तथा कुपिता भार्या भगवन्तं प्रान्तापयेत् यथा- मे हृदयममुण्डितं नाहमद्यापि निर्विकारेति भावः ॥ २४४९ ॥ 1 कम्महतो पव्वइतो, भयतो एसऽम्ह आसि मा वंद । दारं ६ । उभामए वोद्दे छाघायं तस्स सा देइ ॥ २४५० ।। दारं ७ कदाचित् स प्रव्रजितः कर्मकर आसीत् ततस्तं बहुजनो दृष्ट्वा ब्रूयात् 'एषोऽस्माकं गमने दोषाः भृतक आसीत् कर्महतः कर्मभग्नः सन् प्रव्रजितस्तस्मान् मा वन्दिषत' ६ । छागघातद्वारमाह प्रायश्चित्तं च १०५४ (A) १. ' क्षेत्रं पथि तत्र कैतवेन वा स्वभावेन वा तस्य भार्या भृतकेन समं क्षेत्रं गता । तत्र स भृतकः कैतवेन स्वभावेन वा कर्मणि' इति मु. मध्ये आहोरप्रत्योश्च पाठः ॥ For Private And Personal Use Only ܀܀܀܀ गाथा |२४४९ - २४५५ ज्ञातविधि
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy