SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२३५ (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदं खलु सूत्रं कारणिकं कारणेन निर्वृत्तं, तदेव कारणमाह- असति अभावे प्रवाचयन्त्याः प्रवर्त्तिन्या वाचयेत् संयती: । अन्यथा पाठेन विना तासां चरणस्य हानिर्भवेत् ॥ ३०२७ ॥ यदि भवति ततः को दोषः ? इत्यत आह जातो पव्वइयातो, सग्गं मोक्खं च मग्गमाणीतो । जइ नत्थि नाण-चरणं, दिक्खा हु निरत्थिगा तासि ॥ ३०२८ ॥ याः स्वर्गं मोक्षं च मृगयमाणाः प्रव्राजिताः तासां यदि ज्ञानं चरणं च नास्ति ततो निश्चितं दीक्षा निरर्थिका । ३०२८ ॥ कथं निरर्थिका ? इत्यत आह सव्वजगुज्जोयकरं, नाणं नाणेण नज्जते चरणं । नाणंमि असंतम्मी, अज्जा किह नाहिति विसोहिं ॥ ३०२९ ॥ For Private And Personal Use Only ܀܀܀܀ सूत्र १४ गाथा | ३०२४-३०३१ निग्रन्थनिश्रया व्यतिकृष्टेऽपि स्वाध्यायः | १२३५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy