SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२३५ (B) ܀܀܀܀ www. kobatirth.org सर्वस्याऽपि जगत उद्योतकरं ज्ञानं ज्ञानेन च ज्ञायते चरणम् । ततो ज्ञाने असति आर्यिका विशोधिं कथं ज्ञास्यन्ति ? नैव ज्ञास्यन्तीति भावः । ततो विशुद्ध्यभावात् चरणाभावः ॥ ३०२९ ॥ तथा चाह नाणम्मि असंतम्मी, चरित्तं पि न विज्जए । चरित्तम्मि असंतम्मि, तित्थे नो सचरित्तया ॥ ३०३० ॥ Acharya Shri Kailassagarsuri Gyanmandir ज्ञाने असति प्रागुक्तयुक्तेश्चारित्रमपि न विद्यते, असति चारित्रे सकले तीर्थे नास्ति आर्यिकाणां सचारित्रता ॥ ३०३० ॥ अचरित्तयाए तित्थस्स, निव्वाणं नाभिगच्छति । असती निव्वाणस्स य, दिक्खा होति निरत्थगा ॥ ३०३१ ॥ संयतीरधिकृत्य तीर्थस्याऽचारित्रतया संयती निर्वाणं कापि न गच्छति, निर्वाणस्य चाऽभावे दीक्षा निरर्थिका ॥ ३०३१ ॥ For Private And Personal Use Only ** सूत्र १४ गाथा ३०२४-३०३१ निग्रन्थनिश्रया व्यतिकृष्टेऽपि * स्वाध्यायः १२३५ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy