SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पते यतिनिश्रया व्यतिकृष्टे काले संयतीनां स्वाध्याय इति सूत्रेणोद्धारे कृते परः क्रमागतं परिपाट्यागतमिदं भणति ॥ ३०२५ ।। श्री | व्यवहार सूत्रम् सप्तम उद्देशकः १२३४ (B) किं तद् इत्याहपुव्वं वण्णेऊणं, संजोगविसं च जायरूवं च । आरोवणं तु गरुयं, न हु लब्भं वायणं दाउं ॥ ३०२६॥ पूर्वं संयोगविषं जातरूपं च जातस्वरूपं च विषं सहजविषं चेत्यर्थः। आरोपणं च | प्रायश्चित्तं चतुः [गुरुकं] वर्णयित्वा यत् सम्प्रति वाचनां ददत अन्तर्भूतण्यर्थत्वात् दापयत तां दापयितुं न हु नैव लभ्यम्॥ ३०२६ ।। एवं परेण पूर्वपक्षे कृते सूरिराहकारणियं खलु सुत्तं, असति पवायंतीयाए वाएजा । पाढेण विणा तासिं, हाणी चरणस्स होजाहि ॥ ३०२७॥ X सूत्र १४ गाथा ३०२४-३०३१ निग्रन्थनिश्रया व्यतिकृष्टेऽपि | स्वाध्यायः १२३४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy