SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२२४ (A) www. kobatirth.org इति असहण उत्तुइया, मज्झत्थातो समंति तत्थे । असुणासु सव्वगणभंडणे च गुरुसिट्ठिमा मेरा ॥ २९९० ॥ इति एवमुपदर्शितेन प्रकारेण असहनाभिर्या उत्तेजिता कोपं ग्राहिता तां मध्यस्थाः संयत्यस्तत्रैव शमयन्ति । न च तास्तत् भण्डनं कस्यापि श्रावितवत्यः । अथ मध्यस्थानां संयतीनामभावतो वेलावशाद्वा सर्वगणस्य भण्डनमभूत् तर्हि सर्वगणभण्डने स्वस्वगुरुशिष्टं कर्त्तव्यम्। ततस्तावुपशमयतः । अथ लज्जातो भयतो वा न स्वस्वगुरोर्निवेदितं तर्हि तत्रेयं मर्यादा ॥ २९९० ॥ एतदेवाह Acharya Shri Kailassagarsuri Gyanmandir गणहरगणहरगमणं, एगायरियस्स दोन्नि वा वग्गा । आसन्नागम दूरे, य पेसणं तं च बितियपयं ॥ २९९१॥ समस्तस्यापि गणस्य भण्डने जाते आत्मीयस्याऽऽत्मीयस्य गणधरस्य समीपे गमनम् । १. असुणामु-सं. । असुणावला. । असुणाम- मु. ॥ For Private And Personal Use Only सूत्र १३ गाथा २९९०-२९९५ व्यतिकृष्टे काले स्वाध्यायनिषेधः १२२४ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy