SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११९३ (B) www.kobatirth.org कारणेऽनुपायतोऽयतनया गृहीतस्तमुपधिं द्वावपि परित्यजतः । ततः परस्परमालोचनायां दत्तायां येन दोषेणाशुद्ध उपधिरात्तस्तत्प्रत्ययमयतनाप्रत्ययं च प्रायश्चित्तं प्रतिपद्यते ॥ २८९१ ॥ एवं तु विदेसत्थे, अयमन्नो खलु भवे सदेसत्थे । अभिणीचारीगादी, विणिग्गए गुरुसगासातो ॥ २८९२ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवमुक्तेन प्रकारेण खलु विदेशस्थे यतना भणिता । अयमन्यः खलु यतनाप्रकारः स्वदेशस्थे, तमेवाह–अभिनिचारिका प्रागुक्तस्वरूपा तया, आदिशब्दादुपधिकार्येण स्पर्द्धकपतीनां वा साराकरणेन गुरूपदेशतो गुरुसकाशाद् विनिर्गते विनिर्गमेनैव प्रत्यागतैराचार्यपादमूले कस्यां वेलायामागन्तव्यम् ॥ २८९२ ॥ एनामेव निर्युक्तिगाथां भाष्यकारो विवृणोति - अभिनिचारिनिग्गते, अहवा अन्त्रेण वा वि कज्जेण । विसणं समणुण्णेसुं, काले को यावि कालो उ ?॥ २८९३॥ For Private And Personal Use Only ܀܀܀܀ गाथा २८८७-२८९३ आर्यसुहस्तितः परीक्ष्य आलोच्य सहभोजनादिः | ११९३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy