SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११९३ (A) X. दोन्नि वि जइ गीयत्था, रायणिए इत्थ विगडणं पुव्वं । पच्छा इयरो वि दए, समाणतो छत्तछायतो ॥ २८९०॥ अगीतार्थेन गीतार्थस्य पुरत: आलोचयितव्यम् यदि पुनावपि गीतार्थी ततोऽवमरत्नाधिकेन गुरुरत्नाधिकस्य पुरत आलोचयितव्यमवमरत्नाधिकेनालोचिते पश्चादितरोऽपि रत्नाधिकोऽवमरत्नाधिकस्य पुरत आलोचनां ददाति। यः पुनः समानश्छत्रच्छायाकः समरत्नाधिकस्तत्र यः पश्चादाचार्यसमीपान्निर्गतस्तस्य पुरतः प्रथममालोचयितव्यम् , पश्चादितरस्य समीपे तेन। | यदि पुनरनालोचिते परस्परं भुञ्जते तदा प्रायश्चित्तं प्रत्येकं चत्वारो गुरुकाः। एतेन 'अणालोइए गाथा २८८७-२८९३ भवे गुरुगा, गीयत्थे आलोयण'[गा. २८८७] इति व्याख्यातम् ॥ २८९० ॥ आर्यसुहस्तितः सम्प्रति 'सुद्धमसुद्धं विविंचंति' इत्यस्य व्याख्यानमाह परीक्ष्य आलोच्य निक्कारणे असुद्धो उ, कारणे वाऽणुवायतो । सहभोजनादिः उझिंति उवहिं दो वि, तस्स सोहिं करेंति य ॥ २८९१॥ ४११९३ (A) य उपधिनिष्कारणे पुष्टालम्बनमन्तरे णोद्गमादिभिर्दोषैरशुद्धो गृहीतः, यश्च | X. For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy