________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् सप्तम
उद्देशकः ११९४ (A)
अभिनिचारिकया प्रागुक्तस्वरूपया निर्गते अन्येन वा उपध्युत्पादनादिना कार्येण निर्गते भूयः समनोज्ञेषु साम्भोगिकेषु स्वाऽऽचार्यपादमूले इत्यर्थः, विशनं प्रवेशः काले कर्त्तव्यः । शिष्यः प्राह-कः कालः? ॥२८९३॥
सूरिराहभत्तट्ठिय आवासग, सोहेउमतित्ति एत्थ अवरण्हे । अब्भुट्ठाणं दंडाइयाण गहणेगवयणेणं ॥ २८९४॥
भक्तार्थितां कृत्वा बाह्यग्रामेषु भिक्षामटित्वा भोजनं च विधाय तदनन्तरमावश्यकमुच्चारादि शोधयित्वा पश्चादपराह्ने कालवेलायामायाति, वास्तव्यैरपि नैषेधिकीशब्दं श्रुत्वा अभ्युत्थानं कर्त्तव्यम्, दण्डादीनामादिशब्दात् पात्रादिपरिग्रहः, ग्रहणं कर्त्तव्यम्। कथम् इत्याह-एकवचनेन |
गाथा दण्डादिकं गृह्णामीत्येवंरूपेणैकेन वचनेन यदि समर्पयन्ति तदा ग्रहीतव्यमन्यथा निर्बन्धो न
४२८९४-२८९९ कर्त्तव्यः । किं कारणम् इति चेद् उच्यते-वास्तव्येनातिशयेन गृहीते गृहीतमिति मन्यमानेन 16 प्राघुर्णकप्राघूर्णकेन वास्तव्याऽगृहीते मुक्ते भाजनभेदो भवति, तेन च पतता प्राणिजातिविराधना
सामाचारी ततस्तन्निष्पन्नं प्रायश्चित्तं, तस्मादेकवचनेन दण्डादिग्रहणम् ॥ २८९४॥
११९४ (A) वक्ष्यमाणकारणैः पुनरपवादपदतः कालवेलायां न प्रविशेत्, तान्येव कारणान्याह
|
For Private And Personal Use Only