SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७३ (B) ܀܀܀ www. kobatirth.org 20 अवराहो वि गुरू तासिं, सच्छंदेणोवहिं तु जा घेत्तुं । न कहंती भिन्ना वा, जं निठुरमुत्तरं बेंति ॥ २८२७ ॥ अपराधोऽपि तासां संयतीनां गुरुरेव यत् स्वच्छन्दसा उपधिं गृहीत्वा न कथयन्ति 15 भिन्ना वा ज्ञाता वा सत्यो यत् निष्ठुरमुत्तरं ब्रुवते अन्यच्च अनापृच्छ्य गृह्णन्त्यो 15 विषयहरणार्थतया चरिकासिद्धपुत्रीभिः प्रक्षेपकं न ज्ञास्यन्ति ॥ २८२७ ॥ एतदेव भावयति अचियत्ता निक्खंता, निरोहलावण्णलंकियं दिस्सा । विरहालंभे चरिया, आराहण दिक्खलक्खेण ॥ २८२८ ॥ Acharya Shri Kailassagarsuri Gyanmandir काऽपि महेला कुटुम्बिनोऽचियत्ता अप्रीतिमती अहमिति प्रव्रजिता, नवरं संयतीत्वे 20 निरोधेन कुतोऽपि कर्मकरणादीनामर्थायानिर्गमनं ततः शरीरस्य लावण्यमद्भुतं जातम् । तां लावण्यालङ्कृतां भिक्षामटन्तीं स भर्त्ता दृष्ट्वा लोभं गतः । सा चात्मतृतीया भिक्षामन्तीति विरहो न विद्यते यत्र तामालापयति । ततः स चरिकां दानसन्मानाभ्यामाराधयति । ततश्चरिका १. ०मर्थाय नि० पु. प्रे. ॥ For Private And Personal Use Only गाथा |२८२२-२८२८ अनुचितवस्त्रग्रहणे दोषाः प्रायश्चित्तम् ܀܀܀ | ११७३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy