SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः . ११७३ (A) पवत्तिणिममत्तेण, गीयत्था उ गणं जई । धारइत्ता ण इच्छंति, सव्वासां पि विगिंचणा ॥ २८२५॥ यदि गीतार्था अपि गणं धारयितुं प्रवर्तिनीमभत्वेन नेच्छन्ति तदा सर्वासां विगिञ्चना परित्यागः ॥ २८२५ ॥ चोयग गुरुतो दंडो, पक्खेवपग चरिय सिद्धपुत्तीहिं । विसयहरणट्ठया तेणियं च एयं न नाहेति ॥ २८२६॥ गाथा चोदकः प्राह-प्रवर्त्तिन्यास्तुच्छे अपराधे गुरुको दण्डो दत्तः । आचार्यः प्राह २८२२-२८२८ अपराधोऽपि तासां गरीयान् यद्भणिताः सत्योऽपि निष्ठरं भाषन्ते । अन्यच्च एता || अनुचितएवमशिष्यमाणा अनापृच्छयोपधिं गृह्णन्त्यश्चरिका-सिद्धपुत्रीभ्यां प्रक्षेपकमुपचारं विषयनिमित्तं ४ वस्त्रग्रहणे हरणार्थतया न ज्ञास्यन्ति, नापि कयाचित् सिद्धपुत्रिकया स्तैन्यकरणाय प्रव्रजितया1० - प्रायश्चित्तम् एतदुत्कृष्टवस्त्रादिकं स्तेनितं ज्ञास्यन्ति तस्मादेतच्छिष्यापननिमित्तमेष गुरुको दण्डः ॥ २८२६ ॥ ११७३ (A) एतदेव सप्रपञ्चमाह H दोषाः For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy