SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७४ (A) ब्रूते-संदिशत यन् मया कर्त्तव्यम् । स प्राह-एतां संयती तथा कुरुत यथा प्रतिभज्यते । ततः | सा दीक्षालक्षेण दीक्षाव्याजेनाह-प्रव्रजिष्यामीत्येवंरूपेण तां संयतीमुपागता॥ २८२८॥ अहवा वि अण्णो कोई, रूवगुणम्माइतो सुविहियाए । चरगाए पक्खेवं, करेज्ज छिदं अविंदंतो ॥ २८२९॥ अथवा कोऽप्यन्योऽविरतः सुविहितायाः संयत्या रूपगुणेनोन्मादित उन्मादं । ग्राहितश्छिद्रमविन्दन् अलभमानश्चरिकया दानसन्मानाभ्यामाराधितया प्रक्षेपमुपचारं कुर्यात् ॥ २८२९ ॥ सिद्धी वि कावि एवं, अहवा उक्कोसणंतगा भिन्ना । होहं वीसंभेउं, अगहियगहिए य लिंगम्मि ॥ २८३०॥ 21 अथवा चरिकाया अभावे चरिकया प्रयोजनाऽसिद्धौ काऽपि सिद्ध्यपि सिद्धपुत्रिकाऽपि एवं दानसन्मानाभ्यां गृहीत्वा प्रयुज्येत ततोऽनापृच्छया ग्रहणेऽजानत्यस्तास्तमप्युपचारं गृह्णीयुः। तथा च सति महान् दोषः । अथवा सा सिद्धपुत्रिका तासां संयतीनामुत्कृष्टानि [अ] नन्तकानि वस्त्राणि दृष्ट्वा भिन्ना वस्त्रग्रहणलोभेन चित्तभेदमुपगता भविष्याम्यहं प्रवजितेति सूत्र १ गाथा २८२९-२८३५ प्रव्रज्यार्थमागतां गुरुपाचे नयनम् + ११७४ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy