SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११५८ (B) www. kobatirth.org किमुक्तं भवति ? प्रेरणायामुदये वाऽधिकृतसूत्रस्योपनिपातः ॥ २७८४॥ तत्र वारणप्रतिपादनार्थमाह पडिसेहो पुव्वुत्तो, उज्जु अणुज्जू मिहुणे चउत्थम्मि । निग्गममनिग्गमे वि य, जहिं च सुत्तस्स पारंभो ॥। २७८५ ॥ वारणं प्रतिषेधः, स च कल्पाध्ययने चतुर्थे उद्देशके पूर्वमुक्तः । तथा तस्मिन् मिथुनमृजु किं वा अनृजु इत्याद्यपि यद् वक्तव्यं तत्तत्रैवाभिहितम् । तथा सस्त्रीकस्य पुरुषस्य यथा वसतेर्निर्गमो भवति यथा चाऽनिर्गम एतदपि तत्रैव व्याख्यातम् । 'जहिं च सुत्तस्स पारंभी ' इत्येतत् पश्चाद् व्याख्यास्यते । गतं वारणद्वारम् ॥ २७८५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अधुना उदये प्रतिसेवनेति व्याचिख्यासुस्तान् प्रतिसेवमानान् दृष्ट्वा कोऽपि वेदोदयवशात् येषु स्थानेषु प्रतिसेवनामारभते तानि प्रतिपादयति जुगछिड्डुनालिगादिसु, पढमाऽऽसेवणे सोही । मूलादी पुव्वुत्ता, पंचमजामे भवे सुतं ॥ २७८६॥ For Private And Personal Use Only गाथा | २७८४-२७८८ मोहोदये प्रायश्चित्तम् ११५८ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy