SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११५९ (A) www. kobatirth.org युगछिद्रे नालिकायाम्,आदिशब्दात् तथाविधाऽन्यवस्तुपरिग्रहः, तेषु युगछिद्रनालिकादिषु प्रथममासेवने प्रथमयामादावासेवायां शोधिर्मूलादिका पूर्वं कल्पाध्ययने उक्ता, सा चैवंयदि रात्रेः प्रथमे यामे युगछिद्रे नालिकायां वा करकर्म करोति तदा प्रायश्चित्तं मूलं, द्वितीये यामे छेदः, तृतीये यामे षड्गुरुः, चतुर्थे यामे चतुर्गुरुः प्रभाते दिवसस्य प्रथमे यामे रात्रिगतप्रथमयामापेक्षया पञ्चमे यामे मासगुरुः । तथा चाह पञ्चमे यामे भवति सूत्रम् पञ्चमयामविषयमधिकृतसूत्रमिति भावः । एतेन यदुक्तं प्राक् 'यत्र च सूत्रस्य प्रारम्भस्तद्वक्ष्ये ' [गा. २७८५] इति तद्भावितम् ॥२७८६ ॥ सम्प्रति द्वितीयसूत्रव्याख्यानार्थमाह दुविहच्चा पडिमेयर, सन्निहितेतर अचित्त सच्चित्ते । बाहिं देवउलादिसु, सोही तेसिं तु पुव्वुत्तो ॥ २७८७ ॥ Acharya Shri Kailassagarsuri Gyanmandir अर्चा द्विविधा । तद्यथा - अचित्ता सचित्ता च तत्राऽचित्ता द्विविधा प्रतिमा इतरा च, इतरा नाम स्त्रीशरीरं निर्जीवम्, एकैका पुनर्द्विधा - सन्निहिता असन्निहिता च । एतेषु सर्वेष्वपि स्थानेषु प्रतिसेवनायां प्रथमे रात्रेर्यामे मूलं, द्वितीये छेदः, तृतीये षड्गुरुः, चतुर्थे For Private And Personal Use Only गाथा | २७८४-२७८८ * मोहोदये प्रायश्चित्तम् | ११५९ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy