SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशक: ११५४ (A) न य भुंजंतेगट्ठा, लालदोसेण संकमति वाही । सेओ से वज्जिज्जइ, जल्लपडलंतरकप्पा य ॥ २७७१॥ न च एकार्थे एकस्मिन् पात्रे तेन त्वग्दोषवता सह साधवो भुञ्जन्ते। कुतः? इत्याहयतो लालादोषेण सङ्क्रामति व्याधिः। तथा से तस्य त्वग्दोषवतः स्वेदः प्रस्वेदो वर्च्यते, | तथा जल्लः शरीरमलः, तथा तत्सत्कानि पात्रपटलानि तथा आन्तरकल्पश्च परिहियते व्याधिसङ्क्रमभयात् ।। २७७१ ॥ तथा चाह गाथा एएहि कमइ वाही, इत्थं खलु सेउएण दिटुंतो । २७७१-२७७८ सङ्क्रामकुट्ठय कच्छुअऽशिवं, नयणामय कामलादीया ॥ २७७२॥ करोगे एतैर्जल्लादिभिः व्याधिस्त्वग्दोषव्याधिः क्रामति। अत्र दृष्टान्तः खलु सेडुकेन । तत || विशेषयतना एतानि परिहियन्ते। किं नाम त्वग्दोष एव उतान्यस्मिन्नपि रोगे? तत आह-कुष्ठे क्षयव्याधौ ११५४ (A) १. कुट्ठक्खय कच्छुयऽसिवं-ला.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy