SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् षष्ठ उद्देशकः ११५३ (B). चरणतले पादतले त्वग्दोषव्याधिः सङ्क्रामति । तथा तस्य त्वग्दोषव्याधितस्य येनाऽवकाशेन निष्क्रमणं प्रवेशो वा तमवकाशं भूत्या लक्षयेत येन साधवस्तमपि परिहरन्ति । अपरिहरणे अनन्तरोदित एव दोषः ॥ २७६९ ॥ णिती व सो काउ तली कमेसुं, संथारतो दूर असणे वि । मा फासदोसेण कमेज तेसिं, तच्छिक्क वत्थादि व परिहरंति ॥ २७७०॥ स स्यन्दमानत्वग्दोषी क्रमयोः पादयोः तलिके उपानहौ कृत्वा निर्गच्छति प्रविशति वा, योऽपि अस्यन्दमानत्वग्दोषी तस्यापि कायिकीभूमिर्विष्वक् क्रियते न पुनः पृथग् निर्गमप्रवेशस्थानम्। सम्प्रति स्यन्दमानस्याऽस्यन्दमानस्य च स्पर्शविषयां साधारणां यतनामाहअस्यन्दनेऽपि त्वग्दोषे, आस्तां स्यन्दमाने इत्यपिशब्दार्थः। संस्तारको दूरे क्रियते । मा स्पर्शदोषेण तेषां शेषसाधूनां व्याधिः सङ्क्रामेदिति हेतोः। तथा न केवलं दूरे संस्तारक: क्रियते किन्तु तेन त्वग्दोषवता यत् स्पृष्टं वस्त्रादि तत्परिहरन्ति पूर्वोक्तादेव दोषात् । तदेवं प्रस्रवणयतना स्पर्शयतना च सप्रपञ्चोक्ता ॥ २७७०॥ गाथा २७६५-२७७० ग्लानस्य साराकरणविधिः साराक ४ १५३ (B) सम्प्रति लाला-स्वेदयतनामाह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy