SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११५४ (B) www. kobatirth.org कच्छ्वां पामायाम् अशिवे शीतलिकायां नयनामये नयनरोगे कामलादौ एषा अनन्ततरोदिता प्रश्रवणादिविषया यतना द्रष्टव्या ॥ २७७२ ॥ एस जयणा बहुस्सुए अबहुस्सुए न कीरते ति वक्खारो । ठावेंति एगपासे अपरीभोगम्मि उ जतीणं ॥ २७७३॥ Acharya Shri Kailassagarsuri Gyanmandir एषा अनन्तरोदिता यतना बहुश्रुते द्रष्टव्या, अबहुश्रुतेप्येवं, नवरं स संबद्धगृहापवरके स्थाप्यते, भिन्नस्तु वक्षारोऽपवरको न क्रियते । सम्बद्धगृहापवरकाऽभावे च वसतेरेकस्मिन् यतीनामपरिभोग्ये [प्रदेशे ] तं स्थापयन्ति, अपान्तराले कटो दीयते । कटाऽभावे भूत्या अन्तरं क्रियते । अथ किं कारणमबहुश्रुतो बहिर्न क्रियते ॥ २७७३ ॥ तत आह विवज्जितो उट्ठविवज्जहिं, मा बाहिभावं अबहुस्सुतो उ । कट्ठाए भूतीवंऽतरं करेंति, मा एक्कमेक्कं सहसा फुसेजा ॥ २७७४॥ For Private And Personal Use Only गाथा | २७७१-२७७८ सङ्क्रामकरोगे विशेषयतना ११५४ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy