SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ཙྪཱ དྷ ཝཱ , व्यवहार उद्देशकः ११३१ (B) www. kobatirth.org एतेन अनन्तरोदितेन कारणेनाकृतश्रुतानां बहूनामप्येकत्र वासो न कल्पते । द्वितीयपदे अपवादपदे पुनः कल्पते, क्वेत्याह- राजद्विष्टे - [ अशिवे ]अवमौदर्ये गुरूणां सन्देशाच्च । तथाहि-राजप्रद्वेषवशात् एकाकी आत्मद्वितीय आत्मतृतीयो वा भवेत् । एवमशिवेऽवमौदर्ये च भावनीयम्, तथा गुरोः सन्देशवशात् आगाढकारणे गीतार्थानामभावेऽगीतार्था अपि व्रजन्ति इति ॥ २६९९ ॥ तह नाणादीणट्ठा, एएसिं गीतो दिज्न एक्वेक्को असती एगागी वा, फिडिया वा जाव न मिलति ॥ २७०० ॥ Acharya Shri Kailassagarsuri Gyanmandir तथा ज्ञानादीनामर्थाय ज्ञाननिमित्तं दर्शननिमित्तं चारित्रनिमित्तं वैयावृत्त्यकरणनिमित्तं वा चलितानां तेषां गीतार्थानामभावे अगीतार्था अपि गच्छन्ति, स्पर्द्धकपतौ वा कालगते आचार्यसमीपम् अथवा सार्थात् मन्दगतितया स्फिटिता यावन्नाद्यापि मिलन्ति तावदेकत्र बहूनामकृतश्रुतानामपि वासो न विरुध्यते ॥२७०० ॥ एगाहिगमद्धाणे व अंतरा अपांतरो तत्थ होज्ज वाघातो । तेणच्छेज्जा तत्थ वि, सेहस्स नियल्लगा बेंति ॥ २७०१ ॥ For Private And Personal Use Only **** गाथा | २६९४-२७०१ अगीतार्थनिश्रायां दोषाः ११३१ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy