SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११३१ (A) अग्न्यादिसम्भ्रमेषु तथा बोधिकाः स्तेना म्लेच्छाः प्रतीताः आदिशब्दात् | परचक्रादिपरिग्रहः। तदादिकेषु भयेषु, राज्ञः द्विष्टादिषु च भयेषु, राजद्विष्टं राजप्रद्वेषः, आदिशब्दात् अशिवादिपरिग्रहः। तथा भिक्षाचर्यां गते, अकालवर्षतो नदीपूरेणावरुद्ध पथि, सह व्रजतां मन्दगतित्वादपसृते यतनामजानन्तः संयमात्मविराधका भवन्ति ॥२६९७ ॥ तथासंभमनदिरुद्धस्स वि, उन्निक्खंतस्स अहव फिडियस्स । ओसरियसहायस्स व, छड्डे उवहिं उवहतो त्ति ॥ २६९८ ॥ अग्न्यादिसम्भ्रमवशादेकाकिनः तथा नदीनिरुद्धस्य उन्निष्क्रान्तस्य अथवा मन्दगतित्वात् ||२६९४-२७०१ अगीतार्थसार्थात् स्फिटितस्य अपसृतसहायस्य वा अपगतसहायस्य उपधिमुपहत इति कृत्वा छर्दयति || निश्रायां त्यजत्यबहुश्रुतः ॥ २६९८॥ दोषाः एएण कारणेणं, अगडसुयाणं बहूण वि न कप्पो । बितियपए रायदुढे, असिवोम गुरूण संदेसा ॥ २६९९॥ गाथा ११३१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy