SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११३२ (A) www. kobatirth.org तत्तो वि पलाविज्जइ, गीयत्थ बिइज्जवं तु दाऊण । असतीए संगारो, कीरइ अमुगत्थ मिलियव्वं ॥ २७०२ ॥ hts साधुः गीतार्थाभावे आचार्येण क्वचित् प्रयोजने प्रेषितो भणितश्चाद्यैव प्रत्यागन्तव्यमित्येवमेकाहिगमे एकदिनगमागमेऽध्वनि अन्तराले तत्र व्याघातो भवेत्, तेन कारणेन स यत्र प्रेषितस्तत्रैवासीत् न प्रत्यागच्छति, अथ च तस्य स्वज्ञातय उत्प्रव्राजननिमित्तमाचार्यसमीपमागताः अपश्यन्तः सर्वतः समन्तात् निरीक्षन्ते, निरीक्षमाणाश्च तत्र गता यत्र स तिष्ठति । ततो येषां समीपे स प्रेषितस्तत्साधुभिर्ज्ञातं यथा शैक्षस्य निजकाः समायातास्तिष्ठन्ति तेच ब्रुवते - 'वयमात्मीयमुत्प्रव्राजयिष्यामः ततः स ततोऽपि स्थानात् द्वितीयं गीतार्थं दत्त्वा पलाय्यते दूरं यत्र तन्निजकानां गतिविषयो नास्ति । असति गीतार्थे अगीतार्थोऽपि सहायो दीयते, तेषां च सङ्केतः क्रियते यथा - अमुकप्रदेशे मिलितव्यम्, अगीतार्थस्यापि सहायस्याभावे एकाक्यपि प्रेष्यते तत्रापि सङ्केतः कर्त्तव्यः एवमेकाकिनस्त्रिप्रभृतीनां वा बहूनां ऋतुबद्धे वर्षासु च वासो भवति ॥ २७०१ ॥ २७०२ ॥ यदुट्ठादीसु व, सव्वेसुं चेव होइ संगारो । हाणादि व ओसरणे, गीयत्थबिइज्जगं मग्गे ॥ २७०३ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only * सूत्र ५ गाथा | २७०२-२७०६ अगीतार्थानां विष्वक् संवासनिषेधः ११३२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy