SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११२२ (B) निष्प्रतिकर्माप्यात्मयोगानां सन्धानं कर्तुं शक्नोमि ततो नेच्छामि द्वितीये अङ्गे मात्रके विष्वक् गृह्यमाणमिति ते मङ्वाचार्या ब्रुवते ॥ २६७१ ॥ न तरंती तेण विणा, अज्जसमुद्दा उ तेण वीसं तु । इय अतिसेसायरिए, सेसा पंतेण लाडेति ॥ २६७२॥ आर्यसमुद्राः पुनराचार्यास्तेन विष्वक् प्रायोग्यग्रहणेन विना योगानां सन्धानं कर्तुं न शक्नुवन्ति तेन तत्प्रायोग्यं विष्वक् गृह्यते, एवं शेषाणामपीति, तस्मात् कारणात् अतिशेषा अतिशया गाथा आचार्ये भवन्ति। शेषाः पुनः साधवः प्रान्तेन लाटयन्ति आत्मानं यापयन्ति ॥ २६७२ ॥ २६७०-२६७६ निष्कारण गतस्तृतीयोऽतिशयः। सम्प्रति चतुर्थं पञ्चमं वाऽतिशयं 'अंतो उवसयस्स एगरायं वा | विष्वक् दुरायं वा' [सूत्र ३] इत्यादिलक्षणं विभावयिषुरिदमाह दोषाः अंतो बहिं च वीसुं, वसमाणो मासियं तु भिक्खुस्स । ४११२२ (B) संजमआयविराहण, सुण्णे असुभोदतो होइ ॥ २६७३॥ वसने For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy