SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११२२ (A) www. kobatirth.org अहो शाकटिक ! या तव भण्डी गन्त्री दुर्बला तां यूयं प्रयत्नेन बध्नीथ ततः सा वहति । यदि पुनरबद्ध्वा वाह्यन्ते तदा विनश्यति, या पुनर्बलिका तां नैव बध्नीथ । बन्धनव्यतिरेकेणापि तस्या वहनात्। वैकटिकं प्रति ब्रूते 'भो वैकटिक ! या तव कुण्डी दुर्बला तां वंशदलैर्बद्ध्वा तत्र मद्यं संधत्थ या तु बलिका कुण्डी तस्यां बन्धमकृत्वाऽपि तत्र सन्धानं कुरुथ' । दुब्बलबलिए व कुंडी वि एवं कुण्ड्यपि दुर्बला बलिका च भण्डीवत् वक्तव्या ॥ २६६९ ॥ उक्तो दृष्टान्तः, साम्प्रतमुपनयमाह एवं अज्जसमुद्दा, दुब्बलभंडीव संठवणयाए । धारेंति सरीरं तू, बलि भंडी सरिसग वयं तु ॥ २६७० ॥ Acharya Shri Kailassagarsuri Gyanmandir एवमुक्तेन प्रकारेण [ आर्यसमुद्राः ] दुर्बलभण्डीव दुर्बला गन्त्रीवाऽऽत्मीयं शरीरं संस्थापनया धारयन्ति नेतरथा, ततस्तेषां योग्यं विष्वक् मात्रके गृह्यते, वयं तु बलिकभण्डीसदृशाः ततो न शरीरस्य संस्थापनामपेक्षामहे ॥ २६७० ॥ निप्पडिकम्मो वि अहं, जोगाणि तरामि संधणं काउं । नेच्छामि य बितियंगे, वीसु इति ते बेंति मंगू ॥ २६७१॥ For Private And Personal Use Only गाथा २६७०-२६७६ निष्कारण्ण विष्वक् वसने दोषाः ११२२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy