SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् उद्देशकः ११२३ (A) ܀܀܀܀ ܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदि भिक्षुरुपाश्रयस्याऽन्तः अपवरके विष्वक् वसति यदि वा बहिरुपाश्रयात् शून्यगृहादिषु तदा तस्य प्रायश्चित्तं मासिकं लघु, न केवलमिदं प्रायश्चित्तं किन्तु दोषाश्च । तानेवाह—अन्तर्बहिर्वा शून्ये स्थाने वसतोऽशुभोदयोऽशुभकर्मोदयो भवति तद्भावाच्चात्मविराधना संयमविराधना च ॥ २६७३ ॥ तामेव भावयति तब्भावुवयोगेणं, रहिए कम्मादि संजमे भेदो । मेराsaलंबिया मे, वेहाणसमादि निव्वेदो ॥ २६७४ ॥ तस्य भावस्तद्भावः, पुंवेद इत्यर्थः । तस्मिन्नुपयोगस्तद्भावोपयोगस्तेन तद्भावोपयोगेन विजने स्थाने वर्तमानः सहायरहितो हस्तकर्म्मादि कुर्यात्, एवं संयमे संयमस्य भेदो विराधना, तथा कोऽप्यतिप्रबल पुंवेदोदयपीडित एवं चिन्तयेत् यथा मया मर्यादा सकलजनसमक्षं गुरुपादसमीपेऽवलम्बिता सम्प्रति चाहमतिपीडित आसितुं न शक्नोमि ततो निर्वेदात् वैहानसमुल्लम्बनम् आदिशब्दादन्यद्वा आत्मघातादिकमाचरेत् । एषा आत्मविराधना । तस्माद् For Private And Personal Use Only गाथा २६७०-२६७६ निष्कारण्ण विष्वक् वसने दोषाः | ११२३ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy