SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १११८ (B) www. kobatirth.org उत्कृष्टं भक्तमुत्कृष्टं पानं, मलिनमलिनोपधिधावनं, प्रशंसनं, हस्तपादशौचं च । एते पञ्चातिशेषा अतिशया आचार्ये । अनाचार्ये त्वनतिशया अनाचार्ये एते न कर्तव्या इति भावः || २६५५ ॥ सम्प्रति भक्तादिव्याख्यानार्थमाह कालसहावाणुमयं, भत्तं पाणं च अच्चितं खेत्ते । मणिमलिणा य जाया, चोलादी तस्स धोवंति ॥ २६५६ ॥ २६५६ ॥ ये तु कालानुमतं स्वभावानुमतं च कालानुकूलं स्वभावानुकूलं चेत्यर्थः, भक्तमाचार्ये प्रदेयमिति प्रथमोऽतिशयः । तथा यत् यत्र क्षेत्रे अर्चितं पानीयं तत्सम्पाद्यमाचार्यस्येति द्वितीयो अतिशयः । तथा चोलादीनि मलिनमलिनानि जातानि तस्याऽऽचार्यस्य प्रक्षाल्यन्ते ॥ किं कारणमितिचेद् ? अत आह— Acharya Shri Kailassagarsuri Gyanmandir परवादीण अगम्मो, नेव अवण्णं करेंति सुइसेहा । जह अकहितो वि नज्जइ, एस गणी उज्जपरिहीणो ॥ २६५७ ॥ For Private And Personal Use Only गाथा | २६५४-२६६१ आचार्यस्य अन्ये पञ्चातिशया: १११८ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy