SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १११९ (A) . यथा परवादिनामगम्यो भवति यथा च शुचिशैक्षाश्चोक्षशिष्या अवज्ञां न कुर्वते यथा च अकथितोऽपि ज्ञायते एष गणी आचार्यः। तथाऽनुद्यमसौदर्यं तत्परिहीनो मलिनवस्त्रप्रक्षालनेन कर्त्तव्यः न च विभूषादोषप्रसक्तिः ॥ २६५७ ॥ यत आहजह उवगरणं सुज्झइ, परिहरमाणो अमुच्छितो साहू । तह खलु विसुद्धभावो, विसुद्धवासाण परिभोगे ॥ २६५८॥ यथा साधुरुपकरणं धर्मोपकरणममूर्च्छितः सन् परिहरन् परिभोगयन् शुद्धयते न परिग्रहदोषेण लिप्यते अमूर्च्छितत्वात् तथाऽऽचार्योऽपि विशुद्धवाससां परिभोगे विशुद्धभावः सन् शुद्ध्यतीति। एष तृतीयोऽतिशयः ॥ २६५८॥ सम्प्रति प्रशंसनमाहगंभीरो मद्दवितो, अब्भुवगयवच्छलो सिवो सोमो । वित्थिण्णकुलुप्पण्णो, दाया य कयण्णुतो सुयवं ॥ २६५९॥ गाथा २६५४-२६६१ आचार्यस्य अन्ये पञ्चातिशयाः ४१११९ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy