SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १११८ (A) नुत्सुकः,तस्य दशविधवैयावृत्त्यप्रयोक्ताऽनुकम्पितोऽनुगृहीतः । तत्करणे कृतं तेन दशविधमपि वैयावृत्त्यं तत्प्ररूपणायास्तदधीनत्वादिति भावः ॥ २६५३॥ तदेवमव्यवच्छेदोऽपि भावितोऽधुना ‘अतिसेसा पंच आयरिए' इति व्याख्यानयतिअण्णे वि अत्थि भणिया, अतिसेसा पंच होंति आयरिए । जो अण्णस्स न कीरइ, न याऽतिचारो असति सेसे ॥ २६५४॥ अतिशेषाः पञ्च भवन्त्याचार्ये इत्येनन वचनेनान्येऽप्यतिशयाः पञ्चाऽर्थतो भणिताः सन्ति । यः पञ्चानामन्यतरोऽप्यन्यस्याऽनाचार्यस्य न क्रियते, न च शेषेऽनाचार्ये पञ्चानामनेकतरस्मिन्नप्यतिशये असति अक्रियमाणे अतीचारः । आचार्यस्य तु पञ्चाप्यतिशयाः कर्तव्याः, पञ्चानामेकतरस्मिन्नप्यक्रियमाणेऽतीचारः ॥ २६५४ ॥ तानेव पञ्चातिशयानाहभत्ते पाणे धावण, पसंसणा हत्थ-पायसोए य । आयरिए अतिसेसा अणतिसेसा अणायरिए ॥ २६५५॥ X. गाथा ७२६५४-२६६१ आचार्यस्य अन्ये पञ्चातिशया: १११८ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy