SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथापि गौतमस्वामी स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति। एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम्॥ २६५१ ॥ ܀ श्री व्यवहारसूत्रम् | षष्ठ उद्देशकः १११७ (B) . तदेवं भक्तिर्व्याख्याता, अधुना तस्यां क्रियमाणायां यथा तीर्थस्याव्यवच्छेदो भवति तथा भावयति गुरु अणुकंपाए पुण, गच्छो अणुकंपितो महाभागो । गच्छाणुकंपयाए, अव्वोच्छित्ती कया तित्थे ॥ २६५२॥ गुरोरनुकम्पया अनुग्रहेण गच्छो महाभागो महाचिन्त्यशक्तिरनुकम्पितोऽनुगृहीतो भवति। | गाथा गच्छानुकम्पया च अव्यवच्छित्तिस्तीर्थस्य कृता ॥२६५२ ।। ०२६४८-२६५३ किह तेण न होइ कयं, वेयावच्चं दसविहं जेण । आचार्यस्य भक्तेमहत्त्वम् तस्स पयोत्ता अणुकंपितो उ थेरो थिरसहावो ॥ २६५३॥ १११७ (B) कथं तेन दशविधं वैयावृत्त्यं न भवति कृतं येन स्थविर आचार्यः स्थिरस्वभावोऽ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy