SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | श्री व्यवहार अभ्युत्थानेनान्येन वा व्याकुलतायां स दर्शित उपनयो नश्यति विस्मृतिं याति, यदि वा व्याकुलतया अन्यथोपनीयते, ज्ञातं वा व्याकरणं, पृच्छा वा कर्तुमारब्धा, अद्धा वा पौरुषीलक्षणा भ्रस्यति ॥ २६३६॥ सूत्रम् षष्ठ उद्देशकः १११३ (A) आक्षेपव्याख्यानार्थमाहभासतो सावतो वा वि, तिव्वसंजायमाणसो । लभंतो ओहिलंभादी, जहा मुंडिवगो मुणी ॥ २६३७॥ निरन्तरमविच्छेदेन भाषकः श्रावको वा उत्तरोत्तरविशिष्टार्थावगाहनतस्तीव्रसञ्जातमानसो जातपरमाक्षेपो यद्यभ्युत्थानेन व्याक्षेपो नाभविष्यत् ततोऽवधिलाभादिकमलप्स्यत, यथा मुण्डिवको मुनिस्तथा[च-] मुण्डिवक आचार्यः परमकाष्ठीभूते शुभध्याने प्राप्तोऽवधिमलप्स्यत यदि तस्य पुष्यमित्रेण ध्यानविघ्नो नाऽकरिष्यत् परं सर्वं साधुसाध्वीप्रभृत्याकुलमभवदिति तेन ध्यानव्याघातः कृतः ।। २६३७ ।। 'अधुना आरोवणा परूवणे 'ति व्याख्यानार्थमाह गाथा २६३४-२६३९ वाचनाकाले अभ्युत्थाने कृते दोषाः १११३ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy