SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशक: १११२ (B) ܀܀܀܀܀܀ ******* www. kobatirth.org चाऽचकथत् ? ततस्तैरुक्तं किं तदा न आख्यातम् दासी प्राह-शालिलवितव्यव्याघातो भविष्यतीति हेतोः । तत एवमुक्ते कौटुम्बिकः परितुष्टः, तेन च परितुष्टेन मस्तकप्रक्षालनतो दासी अदासी कृता । एवमिहापि व्याक्षेपो न करणीयः, तथा च सति भगवदाज्ञापरिपालनतः कर्मक्षयेण त्रिलोकमस्तकस्थो भवतीति ॥ २६३३ ॥ २६३४ ॥ सम्प्रति विकथादिपदव्याख्यानार्थमाह विकहा चउव्विहा वुत्ता, इंदिएहि विसोतिया । अंजलीपग्गहो चेव, दिट्ठी बुद्धवजुत्तया ॥ २६३५ ॥ Acharya Shri Kailassagarsuri Gyanmandir विकथा स्त्रीकथादिभेदाच्चतुर्विधोक्ता, विश्रोतसिका इन्द्रियैः, उपलक्षणमेतत् मनसा वाचा प्रयतता । अञ्जलिप्रग्रहो गुरुमुखे दृष्टिबुद्धयुपयुक्तता च ॥ २६३५ ॥ उपनयस्य व्याकुलनेति व्याख्यानयति नस्सते उवणतो सो, उ अन्नहा वोवणिज्जइ । नायं वाकरणं वा वि, पुच्छा अद्धा व भस्सइ ॥ २६३६ ॥ For Private And Personal Use Only *** गाथा २६३४-२६३९ | वाचनाकाले अभ्युत्थाने कृते दोषाः १११२ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy