SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १११३ (B) आरोवणमक्खेवं, व दाउकामो तहिं तु आयरितो । वाउलणाए फिट्टए, उग्गहिउमणो न ओगेण्हे ॥ २६३८॥ आरोवणां प्रायश्चित्तं तत्रार्थमण्डल्यामाचार्यो दातुकामः प्ररूपयितुकाम इति तात्पर्यार्थः। यद्यभ्युत्थानं करोति ततो व्याकुलतया स्फेटति व्याकुलने न प्रायश्चित्तप्ररूपणा तिष्ठतीति भावः । तथा अवग्रहीतुमना अभ्युत्थानेन व्याकुलनातो नावगृह्णाति ॥२६३८ ॥ एगग्गो ओगिण्हइ, वक्खिप्पंतस्स विस्सुतिं जाति । इंदपुर इंददत्ते, अज्जुणतेणे य दिटुंता ॥ २६३९॥ एकाग्रः सन् अवगृह्णाति, अभ्युत्थानेन पुनर्व्याक्षिप्यमानस्यावगृहीतमपि विस्मृतिं याति || वाचनाकाले कुतोऽनवगृहीतार्थावग्रहणं ? व्याक्षेपाच्च विस्मृतिगमने इन्द्रपुरे पत्तने इन्द्रदत्तस्य राज्ञः सुता अभ्युत्थाने दृष्टान्तः। तथा च तेषां कला अभ्यस्यतां प्रमादविकथादिव्याक्षेपान्न किमप्यवगृहीतमभूत्, कृते दोषाः यदपि किञ्चिदपि गृहीतं तदपि विस्मृतिमुपगतमत एव तै राधावेधो न कर्तुं शकितः । तथा अर्जुनस्तेनश्च दृष्टान्तः । तथाहि-सोऽर्जुनकस्तेनोऽगडदत्तेन सह युध्यमानो न कथमप्यगडदत्तेन गाथा २६३४-२६३९ ४१११३ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy