SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९९ (A) ܀܀܀܀܀ www. kobatirth.org एमेव विणीयाणं, करेंति सुत्तत्थसंगहं थेरा । हावेंति उदासीणे, किलेसभागी य संसारे ॥ २५९४ ॥ एवमेव कौटुम्बिकदृष्टान्तप्रकारेण ये विनीतास्तेषां स्थविरा आचार्याः सूत्रार्थसङ्ग्रहं कुर्वन्ति सूत्रार्थान् प्रयच्छन्ति, यस्तूदासीनस्तत्र हापयन्ति, न प्रयच्छन्तीति भावः । स चोदासीनो वर्त्तमानो न केवलं सूत्रार्थाऽयोग्योऽभवत् क्लेशभागी च संसारे जायते ॥ २५९४ ॥ गतं ध्यामनद्वारम् । सम्प्रति दण्डिकदृष्टान्तं विभावयिषुरिदमाह उप्पण्ण कारणे पुण, जइ सयमेव सहसा गुरु हिंडे । अप्पाण गच्छमुभयं परिचयती तत्थिमं नायं ॥ २५९५ ।। दारं ३ । Acharya Shri Kailassagarsuri Gyanmandir उत्पन्नेऽपि कारणे वक्ष्यमाणलक्षणे यदि सहसा स्वयमेव गुरुर्भिक्षां हिण्डते तर्हि स गुरुरात्मानं गच्छमुभयं च परित्यजति, तत्र चेदं वक्ष्यमाणं ज्ञातमुदाहरणम् ॥ २५९५ ॥ तदेवाह For Private And Personal Use Only गाथा २५९०-२५९७ भिक्षाटने जयणा १०९९ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy