SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् षष्ठ उद्देशकः १०९९ (B) सोउं परबलमायं, सहसा एक्काणिओ उ जो राजा । निग्गच्छति सो चयती, अप्पाणं रजमुभयं च ॥ २५९६ ॥ यो निरपेक्षो राजा परबलमागतं श्रुत्वा बलवाहनानि अमेलयित्वा सहसा एकाकी परबलस्य सम्मुखो निर्गच्छति स आत्मानं राज्यमुभयं च त्यजति, बलवाहनव्यतिरेकेण युद्धारम्भे मरणभावात्। एवमाचार्योऽपि निरपेक्षः समुत्पन्नेऽपि कारणे सहसा भिक्षामटन्नात्मानं गच्छमुभयं च परित्यजति ॥ २५९६ ॥ सापेक्षदण्डिकदृष्टान्तभावनामाहसावेक्खो पुण राया, कुमारमादीहिं परबलं खविया । अजिए सयं पि जुज्झइ, उवमा एसेव गच्छे वि ॥ २५९७॥ सापेक्षः पुना राजा प्रथमं कुमारादीन् युद्धाय प्रेषयति, ततः कुमारादिभिः परबलं क्षपयित्वा यदा कुमारैर्न पराजीयते परबलं तदा तस्मिन्नजिते स्वयमपि राजा युध्यति एषैवोपमा गच्छेऽपि द्रष्टव्या। आचार्योऽपि पूर्वं यतनां करोति तथापि असंस्तरणे स्वयमपि | हिण्डते, एवं चात्मानं गच्छमुभयं च निस्तारयतीति भावः ॥ २५९७॥ गाथा २५९०-२५९७ भिक्षाटने जयणा १०९९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy