SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९८ (B)| ततः किमकार्षीद् ? इत्यत आहजे उ सहायगत्तं, करेसु तेसिं अवद्धियं दिन्न । दद्धं ति न दिण्णियरे, अकासगा दुक्खजीवी य ॥ २५९२॥ ये तु विध्यापने सहायत्वमकार्षुस्तेषामवृद्धिकं कलान्तररहितं धान्यं दत्तम्, इतरेषां तु सहायत्वमकृतवतां दग्धमित्युत्तरं विधाय न दत्तं ततस्ते अकर्षकाः सन्तो दःखजीविनो जाताः । एष दृष्टान्तः ।। २५९२ ॥ साम्प्रतमुपनयमभिधित्सुराहआयरिय कुटुंबीवा, सामाणियथाणिया भवे साहू । वावाह अगणितुल्ला, सुत्तत्था जाण धन्नं तु ॥ २५९३॥ आचार्यः कुटुम्बी इव कुटुम्बितुल्य इत्यर्थः । सामान्यकर्षकस्थानीयाः साधवः । आचार्यस्य |* भिक्षाटने वातादिव्याबाधा अग्नितुल्या। सूत्रार्थान् जानीहि धान्यं धान्यतुल्यान् ॥२५९३ ॥ गाथा २५९०-२५९७ भिक्षाटने जयणा १०९८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy