SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९८ (A) वड्डी धन्नसुभरियं, कोट्ठारं डज्झते कुटुंबिस्स । किं अम्ह मुहा देइ, केई तहियं न अल्लीणा ॥ २५९०॥ दारं २। एक: कौटुम्बिकः स कर्षकाणां कारणे समुत्पन्ने वृद्ध्या कलान्तररूपया धान्यं ददाति, तया च वृद्ध्या कौटुम्बिकस्य कोष्ठागाराणि धान्यस्य सुभृतानि जातानि । अन्यदा च तस्यैकं कोष्ठागारं वृद्धिधान्यसुभृतं वह्निना प्रदीप्तेन दह्यते, तत्र केचित् कर्षका विध्यापननिमित्तं तत्र दह्यमाने कोष्ठागारे न समागताः, 'किमेष कौटुम्बिकोऽस्माकं मुधा ददाति येन वयं विध्यापनार्थमभ्युद्यता भवामः?' ॥२५९० ॥ एतस्स पभावेणं, जीवा अम्हे ति एव नाऊणं । अण्णे उ समल्लीणणा, विज्झविए तेसि सो तुट्ठो ॥ २५९१॥ अन्ये कर्षका एतस्य कौटुम्बिकस्य प्रभावेण वयं जीवन्ति स्म, जीवा अच् प्रत्ययः, जीविता इत्यर्थः, एवं ज्ञात्वा समालीनास्तत्र समागता विध्यापनाय च प्रवृत्तास्ततो विध्यापिते कोष्ठागारे स कौटुम्बिकस्तेषां तुष्टः ॥ २५९१ ॥ गाथा २५९०-२५९७ भिक्षाटने जयणा १०९८ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy