SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः वातादयो दोषा गुरोर्भवन्ति इतरेषां साधूनां किं ते न भवन्ति? भवन्त्येवेति भावः । ततो हिण्डनदोषे तुल्य आत्मनो रक्षा क्रियते, शिष्याणां च त्यागः इत्यसमता नेदं समञ्जसमित्यर्थः ॥ २५८८॥ अन्यच्च १०९७ (B) दसविहवेयावच्चे, निच्चं अब्भुट्ठिया असढभावा । ते दाणि परिच्चत्ता, अणुजमंताण दंडो य ॥ २५८९॥ दशविधे आचार्यादिभेदतो दशप्रकारे वैयावृत्त्ये नित्यं सर्वकालमशठभावाः सन्तोऽभ्युत्थितास्ते सम्प्रति वातादिदोषान् पश्यद्भिरपि भिक्षाटने प्रेष्यमाणाः परित्यक्ताः।। तथा दशविधे वैयावृत्त्ये नोद्यच्छन्ति ततस्तेषामनुद्यच्छतामाचार्यादिवैयावृत्त्याऽकरणे यथार्ह । प्रायश्चित्तदण्डो दीयते ॥ २५८९॥ तदेवं "सीसा य परिच्चत्ता" इति भावितमिदानीं "कुडुंबिझामणया" इति दृष्टान्तं | भावयति गाथा २५८४-२५८९ कारणे भिक्षागमने यतना १०९७ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy