SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-14 सूत्रम् षष्ठ उद्देशकः १०९५ (A) सूत्रार्थानां तथा विद्यानां मन्त्राणां निमित्तशास्त्राणां योगशास्त्राणां च गुणनं परावर्त्तनं भवति। तथा विश्वस्तः सन् प्रतिरिक्ते विविक्ते प्रदेशे रहस्यसूत्राणि परिजयति अत्यन्तस्वभ्यस्तानि करोति। तस्मान्न भिक्षार्थमटितव्यमाचार्येण ॥ २५८०॥ गतं वादिद्वारम् । इदानीं ऋद्धिमद्वारमाहरण्णा वि दुवक्खरतो, ठवितो सव्वस्स उत्तमो होइ । गच्छम्मि वि आयरितो, सव्वस्सवि उत्तमो होति ॥ २५८१॥ दारं ११। * गाथा राज्ञा द्वयक्षरको दासो यद्यपि जात्या हीनस्तथापि स स्थापितः सन् सर्वस्याप्युत्तमो २५७७-२५८३ भवति, उत्तमत्वाच्च न यथाकथञ्चन प्रेषणेन हिण्डाप्यते । सोऽप्येवं यदा, तदा गच्छे आचार्यस्य योऽप्याचार्यः सर्वस्याप्युत्तमो भवतीति स सुतरां भिक्षां न हिण्डापयितव्यः ॥२५८१॥ भिक्षार्थमगमने गुणाः रायाऽमच्च-पुरोहिय सेट्ठी-सेणावती तलवरा या । १०९५ (A) अभिगच्छंतायरिए, तहियं च इमं उदाहरणं ॥ २५८२ ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy