SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षार्थं गत इति ब्रुवाणैर्भवद्भिः सुष्ठ अतिशयेन माहात्म्यं गरिमलक्षणं विज्ञानं च | प्रकटितम्। यदि सोऽपि ज्ञाता भवति न वै युष्माकमनादूतो भवेत् ॥ २५७८ ॥ श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९४ (B) अधुना "पडिच्छि उव्वाय वादि पेल्लेइ" इति व्याख्यानयतिन वि उत्तराणि पासइ, पासणियाणं च होति परिभूता । सेहादिभत्तगा वि य, दटुं अमुहं परिणमंति ॥ २५७९॥ स भिक्षाटनपरिश्रान्तः सन् न वि नैव उत्तराणि पश्यति, परिश्रमेण बुद्धिसंव्यापादनात्। तथा च सति स प्राश्रिकानामपि सभ्यानामपि परिभूतो भवति ततो ये शैक्षकादयो ये च भद्रकादयस्ते तममखं निरुत्तरं दृष्ट्वा विपरिणमन्ति विपरिणामं भजन्ते ॥ २५७९ ॥ भिक्षार्थमनटने पुनरनेके गुणाःसुत्तत्थाणं गुणणं, विजा-मंता-निमित्त-जोगाणं । वीसत्थो पतिरिक्के, परिजिणइ रहस्ससुत्ते य ॥ २५८०॥ . गाथा २५७७-२५८३ आचार्यस्य भिक्षार्थमगमने गुणाः १०९४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy