SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री यथा तीर्थकरः छद्मस्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राद्यभिगमनान्न हिण्डत ॥ एवमाचार्यानपि आचार्यपदस्थापितान् राजा अमात्यः पुरोहितः श्रेष्ठी सेनापतिस्तलवराचाभिगच्छन्ति, ततस्तेऽपि भिक्षां न हिण्डन्ते, अन्यथा दोषः । तत्र चेदमुदाहरणम् ॥ २५८२॥ व्यवहार सूत्रम् तदेवाह षष्ठ उद्देशकः १०९५ (B). सोऊण य उवसंतो, अमच्चो रण्णो तगं निवेदेति । राया वि बितियदिवसे, तइए अमच्ची य देवी य ॥ २५८३॥ गाथा राज्ञोऽमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः। स च राज्ञस्तकमाचार्यं निवेदयति। २५७७-२५८३ यथा गुणवानतीवाऽऽचार्योऽमुकप्रदेशे तिष्ठति। ततो द्वितीयदिवसे राजा अमात्येन सह गतः। ४] आचार्यस्य स धर्मं श्रुत्वा परितुष्टः, आगतो निजाऽग्रमहिष्याः परिकथयति। अमात्येनाप्यात्मीयभार्यायाः ||भिक्षार्थमगमने कथितम्। ततोऽमात्यी देवी च तृतीयदिवसे धर्मश्रवणाय समागता [तदा च] आचार्यो | गुणाः भिक्षार्थं गतः ॥ २५८३॥ १०९५ (B) तत: For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy