________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१०९२ (A)
܀܀܀܀܀܀
܀܀܀܀܀
www. kobatirth.org
वावारिया गिलाणादियाणं गेण्ह जोग्गं ति ते ततो बेंति । तुब्भे कीस न गेहह हिंडंता ऊ सयं चेव ॥ २५७० ॥
आचार्यो लब्धिहीनः सन् शिष्यान् प्रातीच्छिकांश्च व्यापारयेत्, यथा-ग्लानादीनां ग्लानप्राघूर्णकप्रभृतीनां योग्यं गृह्णीत । तत एवं ते व्यापारिताः सन्तो ब्रुवते 'यूयं स्वयमेव हिण्डमानाः ग्लानादिप्रायोग्यं कस्मान्न गृह्णीत ?' ॥ २५७० ॥
एवाणाए परिभवो, बेंति य दीसए य पाडिरूवं भे । आणेह जाणमाणा, खिंसती एवमादीहिं ॥ २५७१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमुपदर्शितेन प्रकारेण आज्ञायाः परिभव उत्पाद्यते यथा-यदि यूयं प्रायोग्यं न भवे कथं वयं लप्स्यामहे ? एवमुक्ते यद्याचार्यो ब्रूते-आर्या ! उद्यमेन किं न लभ्यते ? तत एवमुक्ते रुष्टा ब्रुवते-दृश्यते खलु भे भवतां प्रातिहार्यं सातिशयमाचार्यत्वं स्वयमेव जानन्तः कस्मान्नानयत एवमादिभिरुच्चा - ऽवचैर्वचनैः खिंसन्ति हीलयन्ति ॥ २५७१ ॥
गतमकारकद्वारम्, व्यालद्वारमाह
For Private And Personal Use Only
गाथा
२५७०-२५७६ आचार्यस्य
रक्षा कार्या
१०९२ (A)