SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०९२ (A) ܀܀܀܀܀܀ ܀܀܀܀܀ www. kobatirth.org वावारिया गिलाणादियाणं गेण्ह जोग्गं ति ते ततो बेंति । तुब्भे कीस न गेहह हिंडंता ऊ सयं चेव ॥ २५७० ॥ आचार्यो लब्धिहीनः सन् शिष्यान् प्रातीच्छिकांश्च व्यापारयेत्, यथा-ग्लानादीनां ग्लानप्राघूर्णकप्रभृतीनां योग्यं गृह्णीत । तत एवं ते व्यापारिताः सन्तो ब्रुवते 'यूयं स्वयमेव हिण्डमानाः ग्लानादिप्रायोग्यं कस्मान्न गृह्णीत ?' ॥ २५७० ॥ एवाणाए परिभवो, बेंति य दीसए य पाडिरूवं भे । आणेह जाणमाणा, खिंसती एवमादीहिं ॥ २५७१ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवमुपदर्शितेन प्रकारेण आज्ञायाः परिभव उत्पाद्यते यथा-यदि यूयं प्रायोग्यं न भवे कथं वयं लप्स्यामहे ? एवमुक्ते यद्याचार्यो ब्रूते-आर्या ! उद्यमेन किं न लभ्यते ? तत एवमुक्ते रुष्टा ब्रुवते-दृश्यते खलु भे भवतां प्रातिहार्यं सातिशयमाचार्यत्वं स्वयमेव जानन्तः कस्मान्नानयत एवमादिभिरुच्चा - ऽवचैर्वचनैः खिंसन्ति हीलयन्ति ॥ २५७१ ॥ गतमकारकद्वारम्, व्यालद्वारमाह For Private And Personal Use Only गाथा २५७०-२५७६ आचार्यस्य रक्षा कार्या १०९२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy