SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहारसूत्रम् षष्ठ उद्देशकः १०९१ (B) पुव्विं अदत्तदाणा, अकोविया इह उ संकिलिस्संति । काऊण अंतरायं, नेच्छंतिटुं पि दिजंतो ॥ २५६८॥ अन्तप्रान्तादौ वासितादौ च दर्शिते राजा प्राह-पूर्वमदत्तदाना यूयं तत इहाऽकोविदा |" अतत्त्वज्ञाः सन्तः क्लिश्यन्ति क्लिश्यध्वे तथा च राजपिण्ड इत्यन्तरायं कृत्वा इष्टमपि दीयमानं भवन्तो नेच्छन्ति ॥२५६८॥ गहण पडिसेहधुंजणे, अभुंजणे चेव मासियं लहुयं । अमणुण्ण अलंभे वा, खिंसिज्ज व सेहमादीया ॥ २५६९॥ गाथा २५६४-२५६९ अकारकस्य ग्रहणे सति यद्यन्यैः साधुभिः प्रतिषिध्यमानोऽपि भुङ्क्ते तदा ग्लानत्वम्, IX आचार्यस्य अथ न भुङ्क्ते तदाऽभोजने पारिष्ठापनिकादोषस्तत्र च प्रायश्चित्तं मासिकं लघु। तथा भिक्षाटने यद्याचार्योऽलब्धिकस्तदा अमनोज्ञलाभे अलाभे वा शैक्षकादयः खिंसेयुः न किमपि क्वापि गतो लभते, रिक्तमेतस्याचार्यत्वम्' ॥२५६९ ॥ १०९१ (B) १ तेऽतिरिक्त मु.॥ दोषाः For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy