SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् ܀܀܀܀܀܀ षष्ठ उद्देशकः www. kobatirth.org ܀܀܀܀܀܀܀ वाले य साणमादी, दिट्टंतो तत्थ होति छत्तेण । लोभेय अभियोगे, विसे य इत्थीकए वावि ॥ २५७२ ॥ दारं ८ । भिक्षामटतो व्यालप्रभृतिकः कदाचिल्लगति तदा महत्यपभ्राजना । तत्र च दृष्टान्तः छत्रेण । यथा छत्रमुपरि ध्रियमाणं शोभते अधः पतितं तु न किमपि । एवमाचार्योऽपि बहुभिः परिवारितो १०९२ (B) गच्छन् शोभते, भिक्षाटनप्रवृत्तस्तु श्वादिपरिगृहीतो न किमपि । तथा प्रतिरूपवानाचार्यो भवतीति लोभेन गाथायां सप्तमी तृतीयार्थेऽभियोगो वशीकरणं स्त्रीकृतं स्यात् विषं वा केनचित् प्रद्विष्टेन दीयेत ॥ २५७२ ॥ एतदेवोत्तरार्द्धं व्याचिख्यासुराह मोएडं असमत्था, बद्धं रुद्धं व नच्चणं कुसिया । जुवतिकमणिज्जरूवो, सो पुण सव्वे वि ते सत्तो ॥ २५७३ ॥ १ ला. मु. । लाभण - पु. प्रे. ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ܀܀܀܀܀ गाथा | २५७०-२५७६ आचार्यस्य रक्षा कार्या | १०९२ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy