SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४६ (A) www.kobatirth.org एवं तस्स खेत्तमलणादिया पुव्वुत्ता दोसा न जाया । एवं आयरिएण वि सो उवाए चोएयव्वो, जहा न रुसति । ततो पुव्वुत्तो एगो वि दोसो न संभवति । । १०२९ ॥ व्याख्यातं प्रथमं सूत्रम्। अधुना द्वितीयं व्याचिख्यासुः प्रथमतः सूत्रेण सह सम्बन्धमाह तेणेव सेविएणं, असंथरंतो वि संथरो जातो । बितितो पुण 'सेवंतो, अकप्पियं नेव संथरंति ॥ १०३० ॥ Acharya Shri Kailassagarsuri Gyanmandir अनन्तरसूत्राभिहितोऽसंस्तरन्नपि तेनैव प्रागुक्तेनाकल्पिकेन सेवितेन प्रतिसेवितेन संस्तरः विवक्षिताऽनुष्ठानवहनसमर्थो जातः । द्वितीयः पुनरधिकृतसूत्रोक्तो अकल्पिकमपि प्रतिसेवमानः नैव संस्तरति नैवाधिकृतानुष्ठानवहनसमर्थ उपजायते । ततोऽसंस्तरतो विधिख्यापनार्थमधिकृतसूत्रारम्भः ॥१०३० ॥ एमेव बीयसुत्ते, नाणत्तं नवरं असंथरंतम्मि । करणं अणुपरिहारे, चोयग गोणीए दिट्टंतो ॥ १०३१ ॥ १. सेवित्ता- भाष्यप्रतिषु चूर्णौ च । तथा च चूर्णि:- 'अकप्पियं पडिसेवित्ता वि For Private and Personal Use Only गाथा १०३०-१०३३ अनुपारिहारि कसामाचारी ५४६ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy