SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४५ (B) केदारसत्के एकस्मिन् द्वारे सति तेन द्वारस्थगनतो निरुद्धेन पोयालेण साण्डवृषभेण यदपि तेषु केदारेषु न चीर्णं तदपि शरादिभिः परिताप्यमानेन इतस्ततः परिभ्रमता चमढियं ति विनाशितं पेल्लियं च इति पातितं च शीघ्रम् ॥१०२८॥ एष दृष्टान्तः । अयमर्थोपनयः गाथा तणुयम्मि वि अवराहे, कयम्मि अणुवायचोइएणेवं। सेसचरणं पि मलियं, अपसत्थ पसत्थ बिइयं तु ॥ १०२९ ॥ एवं वृषभदृष्टान्तगतेन प्रकारेण स्तोकेऽप्यपराधे कृते अनुपायेन उपायाभावेन ||१०२५-१०२९ यश्चोदितस्तेनानुपायचोदितेनाधिकृतप्रतिसेवनातः शेषं यच्चारित्रमवतिष्ठते तदपि लिङ्गत्या प्रायश्चित्तगादिना मलिनं क्रियते। इदमप्रशस्तमुदाहरणम्। द्वितीयं तूदाहरणं प्रशस्तम्। तच्चेदम्- | ___ अन्नो केयारसामी वसभं केयारेसुं सालिं चरंतं पासिऊण दुवारस्स एगपासे ठिच्चा सदं |* ५४५ (B) * करेति। ततो सो वसभो भीतो तेण दुवारेण निप्फडइ निप्फडंतो य लेट्ठमादीहिं आहतो। कारणे मृगदृष्टान्तः For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy