________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५४६ (B)
www.kobatirth.org
यथा प्रागुक्तसूत्रेऽभिहितम् 'उभयबलं परियागं [गा. १०२०] इत्यादि एमेव अनेनैव प्रकारेणास्मिन्नप्यधिकृते द्वितीये सूत्रे वक्तव्यम् । नवरमत्र नानात्वमिदम् - असंस्तरति अकल्पिकप्रतिसेवनेनापि संस्तरणमप्राप्नुवति करणमनुपरिहारिणः, यन्न शक्नोति परिहारिकः कर्तुं तद्भणितः सन् करोत्यनुपरिहारिक इति भावः । चोयग गोणीए दिट्ठतो इति पश्चाद् व्याख्येयम्ष ॥१०३१ ॥ सम्प्रति यदनुपरिहारिणा कर्तव्यं तदाह
पेहा भिक्खग्गहणे, उट्टंतनिवेसणे य धुवणे य ।
जं जं न तरइ काउं, तं तं से करेइ बितिओ उ ॥ १०३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रेक्षायां भिक्षाग्रहणे उत्तिष्ठति उत्थानं कर्तुमारभमाणे निवेशने धुवने चानुपरिहारिणः, करणं भवतीति शेषः । इयमत्र भावना - यदि पारिहारिको भाण्डं प्रत्युपेक्षितुं न शक्नोति ततोऽनुपारिहारिकं ब्रूते 'प्रत्युपेक्षस्वेदं भाण्डमिति, ततोऽनुपारिहारिकस्तस्य भाण्डं प्रत्युपेक्षते, तथा यदि भिक्षानिमित्तं हिण्डितुं न शक्नोति ततो अभिधत्ते भिक्षामट, ततो भिक्षामटित्वा ददाति; एवमुत्थानं यदि कर्तुं न शक्तस्तत उत्थापयति; उपवेष्टुमशक्त
For Private and Personal Use Only
गाथा १०३०-१०३३ अनुपा
रिहारिकसामाचारी
५४६ (B)