SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४५ (A) चोदितः यथा- हे निधर्मन्! कीदृशं त्वया कृतम्? इत्यादि, स च तथापरुषभाषणेन रोष ग्राहितः सन् तां प्रतिचोदनामसहमानो लिङ्गस्य वा रजोहरण-मुखवस्त्रिकारूपस्य आरोपणस्य वा प्रायश्चित्तस्य त्यागं कुर्यात्। यदि वा घातं चोदकस्य कुर्यात् । घातग्रहणमुपलक्षणम्, पिट्टनं वा लकुटादिभिर्जीविताव्यपरोपणं वा कुर्यात्, कलहं वा राटिरूपं विदध्यात्, कोपावेशवशतः सर्वस्याप्यकृत्यस्य सम्भवात् ।।१०२७॥ सम्प्रति वृषभदृष्टान्त उच्यते केदारेसु साली वाविता। ते य केयारा वतीए परिक्खित्ता कया। तेसिं एक बारं कयं। | अन्नया तेण बारेण वसभी पविट्ठो, केयारेसु साली चरइ। केयारसामी आगतो तं वसभं पविटुं पासिऊणं तं बारं ढक्कियं। ततो सरमादीहि तं वसभं परितावेति। ताहे तेणं परिताविएणं इमं कयं जं पि न चिण्णंतं तेण, चमढियं पेल्लियं च सहराए। केयारेक्कदुवारे, पोयालेणं निरुद्धणं ॥ १०२८ ॥ १. -तदनेन- जेभाटी. ॥ गाथा १०२५-१०२९ प्रायश्चित्त कारणे मृगदृष्टान्तः ५४५ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy