SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४४ (B) नामेण य गोत्तेण य, पसंसिया चेव पुव्वकम्मेहिं। भग्गवणिया वि जोहा, जिणंति सत्तुं उदिण्णंपि ॥ १०२६ ॥ ते योधाः प्रत्यागताः सन्तः तेन राज्ञा नाम्ना अभिधानेन गोत्रेण अन्वयेन तथा | पूर्वकर्मभिः पूर्वकृतैरनेकैः संविधानैः प्रशंसिताः सम्यक् स्तुताः, ततस्तया प्रशंसया उत्कर्ष ग्राहिताः सन्तः भग्नव्रणिता अपि वणिताः सन्तो भग्ना भगवणिताः, राजदन्तादिदर्शनाद्भग्रशब्दस्य पूर्वनिपातः। तथाभूता अपि उदीर्णमपि प्रबलमपि शत्रु जयन्ति ॥ १०२६ ॥ उक्तो योधदृष्टान्तः। सम्प्रति दार्टान्तिकयोजनामाह इय आउर पडिसेवंत, चोदितो अहव तं निकायंतो । लिंगाऽऽरोवणचागं, करेज घायं व कलहं वा ॥ १०२७॥ इति एवं योधगतेन प्रकारेण आतुरः प्रथम-द्वितीयपरीषहाभिभूतत्वेनाऽऽकुलीकृतो- 1 ऽनेषणादि प्रतिसेवमानः सन् चोदितः, अथवा प्रतिसेवितं निकाचयन् आलोचयन् | गाथा |१०२५-१०२९ प्रायश्चित्त कारणे मृगदृष्टान्तः ५४४ (B) १. "ली भूतो- वा मो. पु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy