SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४४ (A) एगो राया, सो परबलेणं अभिभूतो । तेण जोहा संदिट्ठा-जुज्झह । ते जुझंता परबलेण | पहारेहिं परिताविया भग्गा। ततो आगया अप्पणिज्जगस्स रण्णो पायमूलं तेण वायासरेहिं तज्जिया- तुब्भे मम वित्तिं खाइत्ता किं पहाराणां भीया पडिआगता, ताहे ते जोहा परबलममिभविउमसमत्था इमं चिंतंति-जज्झंताण आउहपहारेहिं भग्गाणं पडिआगयाप वायासरप्पहारा बंधण-मारणादीणि विसेसंति, कीस अप्पा न परिचत्तो? त्ति चिंतिऊणं तेहिं जोधेहिं राया बधिउं परबलरण्णो दिनो ॥ एनमेवार्थमाह परबलपहारचइया, वायासरतोइया य ते पहुणा। परपच्चूहासत्ता, तस्सेव हवंति घायाय ॥ १०२५ ॥ योधाः परबलकृतैः प्रहारैस्त्याजिताः सङ्ग्रामाध्यवसायं मोचिताः, ततः प्रत्यागताः | सन्तस्ते प्रभुणा स्वकीयेन राज्ञा वाक्छरैस्तोदिताः अतिशयेन पीडिताः परप्रत्यूहाशक्ताः परबलप्रतिक्षेपं कर्तुमसमर्थास्तस्यैवाऽऽत्मीयस्य राज्ञो व्याघाताय भवन्ति ॥ १०३५ ॥ अण्णो राया परबलेणाभिभूतो तहेव जोहे पेसेइ । परबलपहारेहिं भग्गे पडिआगते प्रोत्साहयति । कथम् इत्याह गाथा १०२५-१०२९ प्रायश्चित्तकारणे मृगदृष्टान्तः ५४४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy